Declension table of nādiphānta

Deva

MasculineSingularDualPlural
Nominativenādiphāntaḥ nādiphāntau nādiphāntāḥ
Vocativenādiphānta nādiphāntau nādiphāntāḥ
Accusativenādiphāntam nādiphāntau nādiphāntān
Instrumentalnādiphāntena nādiphāntābhyām nādiphāntaiḥ nādiphāntebhiḥ
Dativenādiphāntāya nādiphāntābhyām nādiphāntebhyaḥ
Ablativenādiphāntāt nādiphāntābhyām nādiphāntebhyaḥ
Genitivenādiphāntasya nādiphāntayoḥ nādiphāntānām
Locativenādiphānte nādiphāntayoḥ nādiphānteṣu

Compound nādiphānta -

Adverb -nādiphāntam -nādiphāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria