Declension table of nādavat

Deva

MasculineSingularDualPlural
Nominativenādavān nādavantau nādavantaḥ
Vocativenādavan nādavantau nādavantaḥ
Accusativenādavantam nādavantau nādavataḥ
Instrumentalnādavatā nādavadbhyām nādavadbhiḥ
Dativenādavate nādavadbhyām nādavadbhyaḥ
Ablativenādavataḥ nādavadbhyām nādavadbhyaḥ
Genitivenādavataḥ nādavatoḥ nādavatām
Locativenādavati nādavatoḥ nādavatsu

Compound nādavat -

Adverb -nādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria