Declension table of nābhivardhana

Deva

NeuterSingularDualPlural
Nominativenābhivardhanam nābhivardhane nābhivardhanāni
Vocativenābhivardhana nābhivardhane nābhivardhanāni
Accusativenābhivardhanam nābhivardhane nābhivardhanāni
Instrumentalnābhivardhanena nābhivardhanābhyām nābhivardhanaiḥ
Dativenābhivardhanāya nābhivardhanābhyām nābhivardhanebhyaḥ
Ablativenābhivardhanāt nābhivardhanābhyām nābhivardhanebhyaḥ
Genitivenābhivardhanasya nābhivardhanayoḥ nābhivardhanānām
Locativenābhivardhane nābhivardhanayoḥ nābhivardhaneṣu

Compound nābhivardhana -

Adverb -nābhivardhanam -nābhivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria