Declension table of nābhikṛntana

Deva

NeuterSingularDualPlural
Nominativenābhikṛntanam nābhikṛntane nābhikṛntanāni
Vocativenābhikṛntana nābhikṛntane nābhikṛntanāni
Accusativenābhikṛntanam nābhikṛntane nābhikṛntanāni
Instrumentalnābhikṛntanena nābhikṛntanābhyām nābhikṛntanaiḥ
Dativenābhikṛntanāya nābhikṛntanābhyām nābhikṛntanebhyaḥ
Ablativenābhikṛntanāt nābhikṛntanābhyām nābhikṛntanebhyaḥ
Genitivenābhikṛntanasya nābhikṛntanayoḥ nābhikṛntanānām
Locativenābhikṛntane nābhikṛntanayoḥ nābhikṛntaneṣu

Compound nābhikṛntana -

Adverb -nābhikṛntanam -nābhikṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria