Declension table of nābhijanman

Deva

MasculineSingularDualPlural
Nominativenābhijanmā nābhijanmānau nābhijanmānaḥ
Vocativenābhijanman nābhijanmānau nābhijanmānaḥ
Accusativenābhijanmānam nābhijanmānau nābhijanmanaḥ
Instrumentalnābhijanmanā nābhijanmabhyām nābhijanmabhiḥ
Dativenābhijanmane nābhijanmabhyām nābhijanmabhyaḥ
Ablativenābhijanmanaḥ nābhijanmabhyām nābhijanmabhyaḥ
Genitivenābhijanmanaḥ nābhijanmanoḥ nābhijanmanām
Locativenābhijanmani nābhijanmanoḥ nābhijanmasu

Compound nābhijanma -

Adverb -nābhijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria