Declension table of nābhigandha

Deva

MasculineSingularDualPlural
Nominativenābhigandhaḥ nābhigandhau nābhigandhāḥ
Vocativenābhigandha nābhigandhau nābhigandhāḥ
Accusativenābhigandham nābhigandhau nābhigandhān
Instrumentalnābhigandhena nābhigandhābhyām nābhigandhaiḥ
Dativenābhigandhāya nābhigandhābhyām nābhigandhebhyaḥ
Ablativenābhigandhāt nābhigandhābhyām nābhigandhebhyaḥ
Genitivenābhigandhasya nābhigandhayoḥ nābhigandhānām
Locativenābhigandhe nābhigandhayoḥ nābhigandheṣu

Compound nābhigandha -

Adverb -nābhigandham -nābhigandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria