Declension table of nābhidaghna

Deva

NeuterSingularDualPlural
Nominativenābhidaghnam nābhidaghne nābhidaghnāni
Vocativenābhidaghna nābhidaghne nābhidaghnāni
Accusativenābhidaghnam nābhidaghne nābhidaghnāni
Instrumentalnābhidaghnena nābhidaghnābhyām nābhidaghnaiḥ
Dativenābhidaghnāya nābhidaghnābhyām nābhidaghnebhyaḥ
Ablativenābhidaghnāt nābhidaghnābhyām nābhidaghnebhyaḥ
Genitivenābhidaghnasya nābhidaghnayoḥ nābhidaghnānām
Locativenābhidaghne nābhidaghnayoḥ nābhidaghneṣu

Compound nābhidaghna -

Adverb -nābhidaghnam -nābhidaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria