Declension table of nābhidaghna

Deva

MasculineSingularDualPlural
Nominativenābhidaghnaḥ nābhidaghnau nābhidaghnāḥ
Vocativenābhidaghna nābhidaghnau nābhidaghnāḥ
Accusativenābhidaghnam nābhidaghnau nābhidaghnān
Instrumentalnābhidaghnena nābhidaghnābhyām nābhidaghnaiḥ nābhidaghnebhiḥ
Dativenābhidaghnāya nābhidaghnābhyām nābhidaghnebhyaḥ
Ablativenābhidaghnāt nābhidaghnābhyām nābhidaghnebhyaḥ
Genitivenābhidaghnasya nābhidaghnayoḥ nābhidaghnānām
Locativenābhidaghne nābhidaghnayoḥ nābhidaghneṣu

Compound nābhidaghna -

Adverb -nābhidaghnam -nābhidaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria