Declension table of nāṭyotsava

Deva

MasculineSingularDualPlural
Nominativenāṭyotsavaḥ nāṭyotsavau nāṭyotsavāḥ
Vocativenāṭyotsava nāṭyotsavau nāṭyotsavāḥ
Accusativenāṭyotsavam nāṭyotsavau nāṭyotsavān
Instrumentalnāṭyotsavena nāṭyotsavābhyām nāṭyotsavaiḥ nāṭyotsavebhiḥ
Dativenāṭyotsavāya nāṭyotsavābhyām nāṭyotsavebhyaḥ
Ablativenāṭyotsavāt nāṭyotsavābhyām nāṭyotsavebhyaḥ
Genitivenāṭyotsavasya nāṭyotsavayoḥ nāṭyotsavānām
Locativenāṭyotsave nāṭyotsavayoḥ nāṭyotsaveṣu

Compound nāṭyotsava -

Adverb -nāṭyotsavam -nāṭyotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria