Declension table of nāṭyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenāṭyasaṅgrahaḥ nāṭyasaṅgrahau nāṭyasaṅgrahāḥ
Vocativenāṭyasaṅgraha nāṭyasaṅgrahau nāṭyasaṅgrahāḥ
Accusativenāṭyasaṅgraham nāṭyasaṅgrahau nāṭyasaṅgrahān
Instrumentalnāṭyasaṅgraheṇa nāṭyasaṅgrahābhyām nāṭyasaṅgrahaiḥ nāṭyasaṅgrahebhiḥ
Dativenāṭyasaṅgrahāya nāṭyasaṅgrahābhyām nāṭyasaṅgrahebhyaḥ
Ablativenāṭyasaṅgrahāt nāṭyasaṅgrahābhyām nāṭyasaṅgrahebhyaḥ
Genitivenāṭyasaṅgrahasya nāṭyasaṅgrahayoḥ nāṭyasaṅgrahāṇām
Locativenāṭyasaṅgrahe nāṭyasaṅgrahayoḥ nāṭyasaṅgraheṣu

Compound nāṭyasaṅgraha -

Adverb -nāṭyasaṅgraham -nāṭyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria