Declension table of nāṭamaṇḍapa

Deva

NeuterSingularDualPlural
Nominativenāṭamaṇḍapam nāṭamaṇḍape nāṭamaṇḍapāni
Vocativenāṭamaṇḍapa nāṭamaṇḍape nāṭamaṇḍapāni
Accusativenāṭamaṇḍapam nāṭamaṇḍape nāṭamaṇḍapāni
Instrumentalnāṭamaṇḍapena nāṭamaṇḍapābhyām nāṭamaṇḍapaiḥ
Dativenāṭamaṇḍapāya nāṭamaṇḍapābhyām nāṭamaṇḍapebhyaḥ
Ablativenāṭamaṇḍapāt nāṭamaṇḍapābhyām nāṭamaṇḍapebhyaḥ
Genitivenāṭamaṇḍapasya nāṭamaṇḍapayoḥ nāṭamaṇḍapānām
Locativenāṭamaṇḍape nāṭamaṇḍapayoḥ nāṭamaṇḍapeṣu

Compound nāṭamaṇḍapa -

Adverb -nāṭamaṇḍapam -nāṭamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria