Declension table of nāṭamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativenāṭamaṇḍapaḥ nāṭamaṇḍapau nāṭamaṇḍapāḥ
Vocativenāṭamaṇḍapa nāṭamaṇḍapau nāṭamaṇḍapāḥ
Accusativenāṭamaṇḍapam nāṭamaṇḍapau nāṭamaṇḍapān
Instrumentalnāṭamaṇḍapena nāṭamaṇḍapābhyām nāṭamaṇḍapaiḥ
Dativenāṭamaṇḍapāya nāṭamaṇḍapābhyām nāṭamaṇḍapebhyaḥ
Ablativenāṭamaṇḍapāt nāṭamaṇḍapābhyām nāṭamaṇḍapebhyaḥ
Genitivenāṭamaṇḍapasya nāṭamaṇḍapayoḥ nāṭamaṇḍapānām
Locativenāṭamaṇḍape nāṭamaṇḍapayoḥ nāṭamaṇḍapeṣu

Compound nāṭamaṇḍapa -

Adverb -nāṭamaṇḍapam -nāṭamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria