Declension table of nāṭakākhyāyikādarśana

Deva

NeuterSingularDualPlural
Nominativenāṭakākhyāyikādarśanam nāṭakākhyāyikādarśane nāṭakākhyāyikādarśanāni
Vocativenāṭakākhyāyikādarśana nāṭakākhyāyikādarśane nāṭakākhyāyikādarśanāni
Accusativenāṭakākhyāyikādarśanam nāṭakākhyāyikādarśane nāṭakākhyāyikādarśanāni
Instrumentalnāṭakākhyāyikādarśanena nāṭakākhyāyikādarśanābhyām nāṭakākhyāyikādarśanaiḥ
Dativenāṭakākhyāyikādarśanāya nāṭakākhyāyikādarśanābhyām nāṭakākhyāyikādarśanebhyaḥ
Ablativenāṭakākhyāyikādarśanāt nāṭakākhyāyikādarśanābhyām nāṭakākhyāyikādarśanebhyaḥ
Genitivenāṭakākhyāyikādarśanasya nāṭakākhyāyikādarśanayoḥ nāṭakākhyāyikādarśanānām
Locativenāṭakākhyāyikādarśane nāṭakākhyāyikādarśanayoḥ nāṭakākhyāyikādarśaneṣu

Compound nāṭakākhyāyikādarśana -

Adverb -nāṭakākhyāyikādarśanam -nāṭakākhyāyikādarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria