Declension table of nāṭaka

Deva

NeuterSingularDualPlural
Nominativenāṭakam nāṭake nāṭakāni
Vocativenāṭaka nāṭake nāṭakāni
Accusativenāṭakam nāṭake nāṭakāni
Instrumentalnāṭakena nāṭakābhyām nāṭakaiḥ
Dativenāṭakāya nāṭakābhyām nāṭakebhyaḥ
Ablativenāṭakāt nāṭakābhyām nāṭakebhyaḥ
Genitivenāṭakasya nāṭakayoḥ nāṭakānām
Locativenāṭake nāṭakayoḥ nāṭakeṣu

Compound nāṭaka -

Adverb -nāṭakam -nāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria