Declension table of nāḍikāccheda

Deva

MasculineSingularDualPlural
Nominativenāḍikācchedaḥ nāḍikācchedau nāḍikācchedāḥ
Vocativenāḍikāccheda nāḍikācchedau nāḍikācchedāḥ
Accusativenāḍikācchedam nāḍikācchedau nāḍikācchedān
Instrumentalnāḍikācchedena nāḍikācchedābhyām nāḍikācchedaiḥ
Dativenāḍikācchedāya nāḍikācchedābhyām nāḍikācchedebhyaḥ
Ablativenāḍikācchedāt nāḍikācchedābhyām nāḍikācchedebhyaḥ
Genitivenāḍikācchedasya nāḍikācchedayoḥ nāḍikācchedānām
Locativenāḍikācchede nāḍikācchedayoḥ nāḍikācchedeṣu

Compound nāḍikāccheda -

Adverb -nāḍikācchedam -nāḍikācchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria