Declension table of ?naṣṭakāryārtha

Deva

MasculineSingularDualPlural
Nominativenaṣṭakāryārthaḥ naṣṭakāryārthau naṣṭakāryārthāḥ
Vocativenaṣṭakāryārtha naṣṭakāryārthau naṣṭakāryārthāḥ
Accusativenaṣṭakāryārtham naṣṭakāryārthau naṣṭakāryārthān
Instrumentalnaṣṭakāryārthena naṣṭakāryārthābhyām naṣṭakāryārthaiḥ naṣṭakāryārthebhiḥ
Dativenaṣṭakāryārthāya naṣṭakāryārthābhyām naṣṭakāryārthebhyaḥ
Ablativenaṣṭakāryārthāt naṣṭakāryārthābhyām naṣṭakāryārthebhyaḥ
Genitivenaṣṭakāryārthasya naṣṭakāryārthayoḥ naṣṭakāryārthānām
Locativenaṣṭakāryārthe naṣṭakāryārthayoḥ naṣṭakāryārtheṣu

Compound naṣṭakāryārtha -

Adverb -naṣṭakāryārtham -naṣṭakāryārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria