सुबन्तावली ?नष्टकार्यार्थ

Roma

पुमान्एकद्विबहु
प्रथमानष्टकार्यार्थः नष्टकार्यार्थौ नष्टकार्यार्थाः
सम्बोधनम्नष्टकार्यार्थ नष्टकार्यार्थौ नष्टकार्यार्थाः
द्वितीयानष्टकार्यार्थम् नष्टकार्यार्थौ नष्टकार्यार्थान्
तृतीयानष्टकार्यार्थेन नष्टकार्यार्थाभ्याम् नष्टकार्यार्थैः नष्टकार्यार्थेभिः
चतुर्थीनष्टकार्यार्थाय नष्टकार्यार्थाभ्याम् नष्टकार्यार्थेभ्यः
पञ्चमीनष्टकार्यार्थात् नष्टकार्यार्थाभ्याम् नष्टकार्यार्थेभ्यः
षष्ठीनष्टकार्यार्थस्य नष्टकार्यार्थयोः नष्टकार्यार्थानाम्
सप्तमीनष्टकार्यार्थे नष्टकार्यार्थयोः नष्टकार्यार्थेषु

समास नष्टकार्यार्थ

अव्यय ॰नष्टकार्यार्थम् ॰नष्टकार्यार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria