सुबन्तावली ?नष्टहीनविकलविकृतस्वरता

Roma

स्त्रीएकद्विबहु
प्रथमानष्टहीनविकलविकृतस्वरता नष्टहीनविकलविकृतस्वरते नष्टहीनविकलविकृतस्वरताः
सम्बोधनम्नष्टहीनविकलविकृतस्वरते नष्टहीनविकलविकृतस्वरते नष्टहीनविकलविकृतस्वरताः
द्वितीयानष्टहीनविकलविकृतस्वरताम् नष्टहीनविकलविकृतस्वरते नष्टहीनविकलविकृतस्वरताः
तृतीयानष्टहीनविकलविकृतस्वरतया नष्टहीनविकलविकृतस्वरताभ्याम् नष्टहीनविकलविकृतस्वरताभिः
चतुर्थीनष्टहीनविकलविकृतस्वरतायै नष्टहीनविकलविकृतस्वरताभ्याम् नष्टहीनविकलविकृतस्वरताभ्यः
पञ्चमीनष्टहीनविकलविकृतस्वरतायाः नष्टहीनविकलविकृतस्वरताभ्याम् नष्टहीनविकलविकृतस्वरताभ्यः
षष्ठीनष्टहीनविकलविकृतस्वरतायाः नष्टहीनविकलविकृतस्वरतयोः नष्टहीनविकलविकृतस्वरतानाम्
सप्तमीनष्टहीनविकलविकृतस्वरतायाम् नष्टहीनविकलविकृतस्वरतयोः नष्टहीनविकलविकृतस्वरतासु

अव्यय ॰नष्टहीनविकलविकृतस्वरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria