Declension table of ?naṣṭahīnavikalavikṛtasvaratā

Deva

FeminineSingularDualPlural
Nominativenaṣṭahīnavikalavikṛtasvaratā naṣṭahīnavikalavikṛtasvarate naṣṭahīnavikalavikṛtasvaratāḥ
Vocativenaṣṭahīnavikalavikṛtasvarate naṣṭahīnavikalavikṛtasvarate naṣṭahīnavikalavikṛtasvaratāḥ
Accusativenaṣṭahīnavikalavikṛtasvaratām naṣṭahīnavikalavikṛtasvarate naṣṭahīnavikalavikṛtasvaratāḥ
Instrumentalnaṣṭahīnavikalavikṛtasvaratayā naṣṭahīnavikalavikṛtasvaratābhyām naṣṭahīnavikalavikṛtasvaratābhiḥ
Dativenaṣṭahīnavikalavikṛtasvaratāyai naṣṭahīnavikalavikṛtasvaratābhyām naṣṭahīnavikalavikṛtasvaratābhyaḥ
Ablativenaṣṭahīnavikalavikṛtasvaratāyāḥ naṣṭahīnavikalavikṛtasvaratābhyām naṣṭahīnavikalavikṛtasvaratābhyaḥ
Genitivenaṣṭahīnavikalavikṛtasvaratāyāḥ naṣṭahīnavikalavikṛtasvaratayoḥ naṣṭahīnavikalavikṛtasvaratānām
Locativenaṣṭahīnavikalavikṛtasvaratāyām naṣṭahīnavikalavikṛtasvaratayoḥ naṣṭahīnavikalavikṛtasvaratāsu

Adverb -naṣṭahīnavikalavikṛtasvaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria