Declension table of ?naḍayat

Deva

MasculineSingularDualPlural
Nominativenaḍayan naḍayantau naḍayantaḥ
Vocativenaḍayan naḍayantau naḍayantaḥ
Accusativenaḍayantam naḍayantau naḍayataḥ
Instrumentalnaḍayatā naḍayadbhyām naḍayadbhiḥ
Dativenaḍayate naḍayadbhyām naḍayadbhyaḥ
Ablativenaḍayataḥ naḍayadbhyām naḍayadbhyaḥ
Genitivenaḍayataḥ naḍayatoḥ naḍayatām
Locativenaḍayati naḍayatoḥ naḍayatsu

Compound naḍayat -

Adverb -naḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria