Declension table of naḍaprāya

Deva

MasculineSingularDualPlural
Nominativenaḍaprāyaḥ naḍaprāyau naḍaprāyāḥ
Vocativenaḍaprāya naḍaprāyau naḍaprāyāḥ
Accusativenaḍaprāyam naḍaprāyau naḍaprāyān
Instrumentalnaḍaprāyeṇa naḍaprāyābhyām naḍaprāyaiḥ
Dativenaḍaprāyāya naḍaprāyābhyām naḍaprāyebhyaḥ
Ablativenaḍaprāyāt naḍaprāyābhyām naḍaprāyebhyaḥ
Genitivenaḍaprāyasya naḍaprāyayoḥ naḍaprāyāṇām
Locativenaḍaprāye naḍaprāyayoḥ naḍaprāyeṣu

Compound naḍaprāya -

Adverb -naḍaprāyam -naḍaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria