सुबन्तावली ?नडप्राय

Roma

पुमान्एकद्विबहु
प्रथमानडप्रायः नडप्रायौ नडप्रायाः
सम्बोधनम्नडप्राय नडप्रायौ नडप्रायाः
द्वितीयानडप्रायम् नडप्रायौ नडप्रायान्
तृतीयानडप्रायेण नडप्रायाभ्याम् नडप्रायैः नडप्रायेभिः
चतुर्थीनडप्रायाय नडप्रायाभ्याम् नडप्रायेभ्यः
पञ्चमीनडप्रायात् नडप्रायाभ्याम् नडप्रायेभ्यः
षष्ठीनडप्रायस्य नडप्राययोः नडप्रायाणाम्
सप्तमीनडप्राये नडप्राययोः नडप्रायेषु

समास नडप्राय

अव्यय ॰नडप्रायम् ॰नडप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria