Declension table of ?naḍamīna

Deva

MasculineSingularDualPlural
Nominativenaḍamīnaḥ naḍamīnau naḍamīnāḥ
Vocativenaḍamīna naḍamīnau naḍamīnāḥ
Accusativenaḍamīnam naḍamīnau naḍamīnān
Instrumentalnaḍamīnena naḍamīnābhyām naḍamīnaiḥ naḍamīnebhiḥ
Dativenaḍamīnāya naḍamīnābhyām naḍamīnebhyaḥ
Ablativenaḍamīnāt naḍamīnābhyām naḍamīnebhyaḥ
Genitivenaḍamīnasya naḍamīnayoḥ naḍamīnānām
Locativenaḍamīne naḍamīnayoḥ naḍamīneṣu

Compound naḍamīna -

Adverb -naḍamīnam -naḍamīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria