सुबन्तावली ?नडमीन

Roma

पुमान्एकद्विबहु
प्रथमानडमीनः नडमीनौ नडमीनाः
सम्बोधनम्नडमीन नडमीनौ नडमीनाः
द्वितीयानडमीनम् नडमीनौ नडमीनान्
तृतीयानडमीनेन नडमीनाभ्याम् नडमीनैः नडमीनेभिः
चतुर्थीनडमीनाय नडमीनाभ्याम् नडमीनेभ्यः
पञ्चमीनडमीनात् नडमीनाभ्याम् नडमीनेभ्यः
षष्ठीनडमीनस्य नडमीनयोः नडमीनानाम्
सप्तमीनडमीने नडमीनयोः नडमीनेषु

समास नडमीन

अव्यय ॰नडमीनम् ॰नडमीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria