Declension table of ?naḍaha

Deva

MasculineSingularDualPlural
Nominativenaḍahaḥ naḍahau naḍahāḥ
Vocativenaḍaha naḍahau naḍahāḥ
Accusativenaḍaham naḍahau naḍahān
Instrumentalnaḍahena naḍahābhyām naḍahaiḥ naḍahebhiḥ
Dativenaḍahāya naḍahābhyām naḍahebhyaḥ
Ablativenaḍahāt naḍahābhyām naḍahebhyaḥ
Genitivenaḍahasya naḍahayoḥ naḍahānām
Locativenaḍahe naḍahayoḥ naḍaheṣu

Compound naḍaha -

Adverb -naḍaham -naḍahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria