सुबन्तावली ?नडह

Roma

पुमान्एकद्विबहु
प्रथमानडहः नडहौ नडहाः
सम्बोधनम्नडह नडहौ नडहाः
द्वितीयानडहम् नडहौ नडहान्
तृतीयानडहेन नडहाभ्याम् नडहैः नडहेभिः
चतुर्थीनडहाय नडहाभ्याम् नडहेभ्यः
पञ्चमीनडहात् नडहाभ्याम् नडहेभ्यः
षष्ठीनडहस्य नडहयोः नडहानाम्
सप्तमीनडहे नडहयोः नडहेषु

समास नडह

अव्यय ॰नडहम् ॰नडहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria