Declension table of nṛśaṃsa

Deva

NeuterSingularDualPlural
Nominativenṛśaṃsam nṛśaṃse nṛśaṃsāni
Vocativenṛśaṃsa nṛśaṃse nṛśaṃsāni
Accusativenṛśaṃsam nṛśaṃse nṛśaṃsāni
Instrumentalnṛśaṃsena nṛśaṃsābhyām nṛśaṃsaiḥ
Dativenṛśaṃsāya nṛśaṃsābhyām nṛśaṃsebhyaḥ
Ablativenṛśaṃsāt nṛśaṃsābhyām nṛśaṃsebhyaḥ
Genitivenṛśaṃsasya nṛśaṃsayoḥ nṛśaṃsānām
Locativenṛśaṃse nṛśaṃsayoḥ nṛśaṃseṣu

Compound nṛśaṃsa -

Adverb -nṛśaṃsam -nṛśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria