Declension table of nṛtya

Deva

MasculineSingularDualPlural
Nominativenṛtyaḥ nṛtyau nṛtyāḥ
Vocativenṛtya nṛtyau nṛtyāḥ
Accusativenṛtyam nṛtyau nṛtyān
Instrumentalnṛtyena nṛtyābhyām nṛtyaiḥ nṛtyebhiḥ
Dativenṛtyāya nṛtyābhyām nṛtyebhyaḥ
Ablativenṛtyāt nṛtyābhyām nṛtyebhyaḥ
Genitivenṛtyasya nṛtyayoḥ nṛtyānām
Locativenṛtye nṛtyayoḥ nṛtyeṣu

Compound nṛtya -

Adverb -nṛtyam -nṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria