Declension table of nṛttahasta

Deva

MasculineSingularDualPlural
Nominativenṛttahastaḥ nṛttahastau nṛttahastāḥ
Vocativenṛttahasta nṛttahastau nṛttahastāḥ
Accusativenṛttahastam nṛttahastau nṛttahastān
Instrumentalnṛttahastena nṛttahastābhyām nṛttahastaiḥ nṛttahastebhiḥ
Dativenṛttahastāya nṛttahastābhyām nṛttahastebhyaḥ
Ablativenṛttahastāt nṛttahastābhyām nṛttahastebhyaḥ
Genitivenṛttahastasya nṛttahastayoḥ nṛttahastānām
Locativenṛttahaste nṛttahastayoḥ nṛttahasteṣu

Compound nṛttahasta -

Adverb -nṛttahastam -nṛttahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria