Declension table of nṛtta

Deva

MasculineSingularDualPlural
Nominativenṛttaḥ nṛttau nṛttāḥ
Vocativenṛtta nṛttau nṛttāḥ
Accusativenṛttam nṛttau nṛttān
Instrumentalnṛttena nṛttābhyām nṛttaiḥ nṛttebhiḥ
Dativenṛttāya nṛttābhyām nṛttebhyaḥ
Ablativenṛttāt nṛttābhyām nṛttebhyaḥ
Genitivenṛttasya nṛttayoḥ nṛttānām
Locativenṛtte nṛttayoḥ nṛtteṣu

Compound nṛtta -

Adverb -nṛttam -nṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria