Declension table of nṛsiṃhanātha

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhanāthaḥ nṛsiṃhanāthau nṛsiṃhanāthāḥ
Vocativenṛsiṃhanātha nṛsiṃhanāthau nṛsiṃhanāthāḥ
Accusativenṛsiṃhanātham nṛsiṃhanāthau nṛsiṃhanāthān
Instrumentalnṛsiṃhanāthena nṛsiṃhanāthābhyām nṛsiṃhanāthaiḥ nṛsiṃhanāthebhiḥ
Dativenṛsiṃhanāthāya nṛsiṃhanāthābhyām nṛsiṃhanāthebhyaḥ
Ablativenṛsiṃhanāthāt nṛsiṃhanāthābhyām nṛsiṃhanāthebhyaḥ
Genitivenṛsiṃhanāthasya nṛsiṃhanāthayoḥ nṛsiṃhanāthānām
Locativenṛsiṃhanāthe nṛsiṃhanāthayoḥ nṛsiṃhanātheṣu

Compound nṛsiṃhanātha -

Adverb -nṛsiṃhanātham -nṛsiṃhanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria