Declension table of nṛpatva

Deva

NeuterSingularDualPlural
Nominativenṛpatvam nṛpatve nṛpatvāni
Vocativenṛpatva nṛpatve nṛpatvāni
Accusativenṛpatvam nṛpatve nṛpatvāni
Instrumentalnṛpatvena nṛpatvābhyām nṛpatvaiḥ
Dativenṛpatvāya nṛpatvābhyām nṛpatvebhyaḥ
Ablativenṛpatvāt nṛpatvābhyām nṛpatvebhyaḥ
Genitivenṛpatvasya nṛpatvayoḥ nṛpatvānām
Locativenṛpatve nṛpatvayoḥ nṛpatveṣu

Compound nṛpatva -

Adverb -nṛpatvam -nṛpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria