Declension table of nṛmāṃsa

Deva

NeuterSingularDualPlural
Nominativenṛmāṃsam nṛmāṃse nṛmāṃsāni
Vocativenṛmāṃsa nṛmāṃse nṛmāṃsāni
Accusativenṛmāṃsam nṛmāṃse nṛmāṃsāni
Instrumentalnṛmāṃsena nṛmāṃsābhyām nṛmāṃsaiḥ
Dativenṛmāṃsāya nṛmāṃsābhyām nṛmāṃsebhyaḥ
Ablativenṛmāṃsāt nṛmāṃsābhyām nṛmāṃsebhyaḥ
Genitivenṛmāṃsasya nṛmāṃsayoḥ nṛmāṃsānām
Locativenṛmāṃse nṛmāṃsayoḥ nṛmāṃseṣu

Compound nṛmāṃsa -

Adverb -nṛmāṃsam -nṛmāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria