Declension table of mūtrita

Deva

NeuterSingularDualPlural
Nominativemūtritam mūtrite mūtritāni
Vocativemūtrita mūtrite mūtritāni
Accusativemūtritam mūtrite mūtritāni
Instrumentalmūtritena mūtritābhyām mūtritaiḥ
Dativemūtritāya mūtritābhyām mūtritebhyaḥ
Ablativemūtritāt mūtritābhyām mūtritebhyaḥ
Genitivemūtritasya mūtritayoḥ mūtritānām
Locativemūtrite mūtritayoḥ mūtriteṣu

Compound mūtrita -

Adverb -mūtritam -mūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria