Declension table of mūtrakṛcchra

Deva

NeuterSingularDualPlural
Nominativemūtrakṛcchram mūtrakṛcchre mūtrakṛcchrāṇi
Vocativemūtrakṛcchra mūtrakṛcchre mūtrakṛcchrāṇi
Accusativemūtrakṛcchram mūtrakṛcchre mūtrakṛcchrāṇi
Instrumentalmūtrakṛcchreṇa mūtrakṛcchrābhyām mūtrakṛcchraiḥ
Dativemūtrakṛcchrāya mūtrakṛcchrābhyām mūtrakṛcchrebhyaḥ
Ablativemūtrakṛcchrāt mūtrakṛcchrābhyām mūtrakṛcchrebhyaḥ
Genitivemūtrakṛcchrasya mūtrakṛcchrayoḥ mūtrakṛcchrāṇām
Locativemūtrakṛcchre mūtrakṛcchrayoḥ mūtrakṛcchreṣu

Compound mūtrakṛcchra -

Adverb -mūtrakṛcchram -mūtrakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria