Declension table of mūtrakṛcchra

Deva

MasculineSingularDualPlural
Nominativemūtrakṛcchraḥ mūtrakṛcchrau mūtrakṛcchrāḥ
Vocativemūtrakṛcchra mūtrakṛcchrau mūtrakṛcchrāḥ
Accusativemūtrakṛcchram mūtrakṛcchrau mūtrakṛcchrān
Instrumentalmūtrakṛcchreṇa mūtrakṛcchrābhyām mūtrakṛcchraiḥ mūtrakṛcchrebhiḥ
Dativemūtrakṛcchrāya mūtrakṛcchrābhyām mūtrakṛcchrebhyaḥ
Ablativemūtrakṛcchrāt mūtrakṛcchrābhyām mūtrakṛcchrebhyaḥ
Genitivemūtrakṛcchrasya mūtrakṛcchrayoḥ mūtrakṛcchrāṇām
Locativemūtrakṛcchre mūtrakṛcchrayoḥ mūtrakṛcchreṣu

Compound mūtrakṛcchra -

Adverb -mūtrakṛcchram -mūtrakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria