Declension table of mūrdhaja

Deva

MasculineSingularDualPlural
Nominativemūrdhajaḥ mūrdhajau mūrdhajāḥ
Vocativemūrdhaja mūrdhajau mūrdhajāḥ
Accusativemūrdhajam mūrdhajau mūrdhajān
Instrumentalmūrdhajena mūrdhajābhyām mūrdhajaiḥ
Dativemūrdhajāya mūrdhajābhyām mūrdhajebhyaḥ
Ablativemūrdhajāt mūrdhajābhyām mūrdhajebhyaḥ
Genitivemūrdhajasya mūrdhajayoḥ mūrdhajānām
Locativemūrdhaje mūrdhajayoḥ mūrdhajeṣu

Compound mūrdhaja -

Adverb -mūrdhajam -mūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria