Declension table of mūrdhaga

Deva

MasculineSingularDualPlural
Nominativemūrdhagaḥ mūrdhagau mūrdhagāḥ
Vocativemūrdhaga mūrdhagau mūrdhagāḥ
Accusativemūrdhagam mūrdhagau mūrdhagān
Instrumentalmūrdhagena mūrdhagābhyām mūrdhagaiḥ mūrdhagebhiḥ
Dativemūrdhagāya mūrdhagābhyām mūrdhagebhyaḥ
Ablativemūrdhagāt mūrdhagābhyām mūrdhagebhyaḥ
Genitivemūrdhagasya mūrdhagayoḥ mūrdhagānām
Locativemūrdhage mūrdhagayoḥ mūrdhageṣu

Compound mūrdhaga -

Adverb -mūrdhagam -mūrdhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria