Declension table of mūrdhāvasikta

Deva

NeuterSingularDualPlural
Nominativemūrdhāvasiktam mūrdhāvasikte mūrdhāvasiktāni
Vocativemūrdhāvasikta mūrdhāvasikte mūrdhāvasiktāni
Accusativemūrdhāvasiktam mūrdhāvasikte mūrdhāvasiktāni
Instrumentalmūrdhāvasiktena mūrdhāvasiktābhyām mūrdhāvasiktaiḥ
Dativemūrdhāvasiktāya mūrdhāvasiktābhyām mūrdhāvasiktebhyaḥ
Ablativemūrdhāvasiktāt mūrdhāvasiktābhyām mūrdhāvasiktebhyaḥ
Genitivemūrdhāvasiktasya mūrdhāvasiktayoḥ mūrdhāvasiktānām
Locativemūrdhāvasikte mūrdhāvasiktayoḥ mūrdhāvasikteṣu

Compound mūrdhāvasikta -

Adverb -mūrdhāvasiktam -mūrdhāvasiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria