Declension table of mūrdhāvasikta

Deva

MasculineSingularDualPlural
Nominativemūrdhāvasiktaḥ mūrdhāvasiktau mūrdhāvasiktāḥ
Vocativemūrdhāvasikta mūrdhāvasiktau mūrdhāvasiktāḥ
Accusativemūrdhāvasiktam mūrdhāvasiktau mūrdhāvasiktān
Instrumentalmūrdhāvasiktena mūrdhāvasiktābhyām mūrdhāvasiktaiḥ mūrdhāvasiktebhiḥ
Dativemūrdhāvasiktāya mūrdhāvasiktābhyām mūrdhāvasiktebhyaḥ
Ablativemūrdhāvasiktāt mūrdhāvasiktābhyām mūrdhāvasiktebhyaḥ
Genitivemūrdhāvasiktasya mūrdhāvasiktayoḥ mūrdhāvasiktānām
Locativemūrdhāvasikte mūrdhāvasiktayoḥ mūrdhāvasikteṣu

Compound mūrdhāvasikta -

Adverb -mūrdhāvasiktam -mūrdhāvasiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria