Declension table of mūrdhābhiṣikta

Deva

NeuterSingularDualPlural
Nominativemūrdhābhiṣiktam mūrdhābhiṣikte mūrdhābhiṣiktāni
Vocativemūrdhābhiṣikta mūrdhābhiṣikte mūrdhābhiṣiktāni
Accusativemūrdhābhiṣiktam mūrdhābhiṣikte mūrdhābhiṣiktāni
Instrumentalmūrdhābhiṣiktena mūrdhābhiṣiktābhyām mūrdhābhiṣiktaiḥ
Dativemūrdhābhiṣiktāya mūrdhābhiṣiktābhyām mūrdhābhiṣiktebhyaḥ
Ablativemūrdhābhiṣiktāt mūrdhābhiṣiktābhyām mūrdhābhiṣiktebhyaḥ
Genitivemūrdhābhiṣiktasya mūrdhābhiṣiktayoḥ mūrdhābhiṣiktānām
Locativemūrdhābhiṣikte mūrdhābhiṣiktayoḥ mūrdhābhiṣikteṣu

Compound mūrdhābhiṣikta -

Adverb -mūrdhābhiṣiktam -mūrdhābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria