Declension table of mūlya

Deva

NeuterSingularDualPlural
Nominativemūlyam mūlye mūlyāni
Vocativemūlya mūlye mūlyāni
Accusativemūlyam mūlye mūlyāni
Instrumentalmūlyena mūlyābhyām mūlyaiḥ
Dativemūlyāya mūlyābhyām mūlyebhyaḥ
Ablativemūlyāt mūlyābhyām mūlyebhyaḥ
Genitivemūlyasya mūlyayoḥ mūlyānām
Locativemūlye mūlyayoḥ mūlyeṣu

Compound mūlya -

Adverb -mūlyam -mūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria