Declension table of mūlya

Deva

MasculineSingularDualPlural
Nominativemūlyaḥ mūlyau mūlyāḥ
Vocativemūlya mūlyau mūlyāḥ
Accusativemūlyam mūlyau mūlyān
Instrumentalmūlyena mūlyābhyām mūlyaiḥ mūlyebhiḥ
Dativemūlyāya mūlyābhyām mūlyebhyaḥ
Ablativemūlyāt mūlyābhyām mūlyebhyaḥ
Genitivemūlyasya mūlyayoḥ mūlyānām
Locativemūlye mūlyayoḥ mūlyeṣu

Compound mūlya -

Adverb -mūlyam -mūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria