Declension table of mūlavibhuja

Deva

NeuterSingularDualPlural
Nominativemūlavibhujam mūlavibhuje mūlavibhujāni
Vocativemūlavibhuja mūlavibhuje mūlavibhujāni
Accusativemūlavibhujam mūlavibhuje mūlavibhujāni
Instrumentalmūlavibhujena mūlavibhujābhyām mūlavibhujaiḥ
Dativemūlavibhujāya mūlavibhujābhyām mūlavibhujebhyaḥ
Ablativemūlavibhujāt mūlavibhujābhyām mūlavibhujebhyaḥ
Genitivemūlavibhujasya mūlavibhujayoḥ mūlavibhujānām
Locativemūlavibhuje mūlavibhujayoḥ mūlavibhujeṣu

Compound mūlavibhuja -

Adverb -mūlavibhujam -mūlavibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria