Declension table of mūlatva

Deva

NeuterSingularDualPlural
Nominativemūlatvam mūlatve mūlatvāni
Vocativemūlatva mūlatve mūlatvāni
Accusativemūlatvam mūlatve mūlatvāni
Instrumentalmūlatvena mūlatvābhyām mūlatvaiḥ
Dativemūlatvāya mūlatvābhyām mūlatvebhyaḥ
Ablativemūlatvāt mūlatvābhyām mūlatvebhyaḥ
Genitivemūlatvasya mūlatvayoḥ mūlatvānām
Locativemūlatve mūlatvayoḥ mūlatveṣu

Compound mūlatva -

Adverb -mūlatvam -mūlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria