Declension table of mūlasarvāstivādin

Deva

MasculineSingularDualPlural
Nominativemūlasarvāstivādī mūlasarvāstivādinau mūlasarvāstivādinaḥ
Vocativemūlasarvāstivādin mūlasarvāstivādinau mūlasarvāstivādinaḥ
Accusativemūlasarvāstivādinam mūlasarvāstivādinau mūlasarvāstivādinaḥ
Instrumentalmūlasarvāstivādinā mūlasarvāstivādibhyām mūlasarvāstivādibhiḥ
Dativemūlasarvāstivādine mūlasarvāstivādibhyām mūlasarvāstivādibhyaḥ
Ablativemūlasarvāstivādinaḥ mūlasarvāstivādibhyām mūlasarvāstivādibhyaḥ
Genitivemūlasarvāstivādinaḥ mūlasarvāstivādinoḥ mūlasarvāstivādinām
Locativemūlasarvāstivādini mūlasarvāstivādinoḥ mūlasarvāstivādiṣu

Compound mūlasarvāstivādi -

Adverb -mūlasarvāstivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria