Declension table of mūlasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemūlasaṃhitā mūlasaṃhite mūlasaṃhitāḥ
Vocativemūlasaṃhite mūlasaṃhite mūlasaṃhitāḥ
Accusativemūlasaṃhitām mūlasaṃhite mūlasaṃhitāḥ
Instrumentalmūlasaṃhitayā mūlasaṃhitābhyām mūlasaṃhitābhiḥ
Dativemūlasaṃhitāyai mūlasaṃhitābhyām mūlasaṃhitābhyaḥ
Ablativemūlasaṃhitāyāḥ mūlasaṃhitābhyām mūlasaṃhitābhyaḥ
Genitivemūlasaṃhitāyāḥ mūlasaṃhitayoḥ mūlasaṃhitānām
Locativemūlasaṃhitāyām mūlasaṃhitayoḥ mūlasaṃhitāsu

Adverb -mūlasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria