Declension table of mūlakapaṇa

Deva

MasculineSingularDualPlural
Nominativemūlakapaṇaḥ mūlakapaṇau mūlakapaṇāḥ
Vocativemūlakapaṇa mūlakapaṇau mūlakapaṇāḥ
Accusativemūlakapaṇam mūlakapaṇau mūlakapaṇān
Instrumentalmūlakapaṇena mūlakapaṇābhyām mūlakapaṇaiḥ
Dativemūlakapaṇāya mūlakapaṇābhyām mūlakapaṇebhyaḥ
Ablativemūlakapaṇāt mūlakapaṇābhyām mūlakapaṇebhyaḥ
Genitivemūlakapaṇasya mūlakapaṇayoḥ mūlakapaṇānām
Locativemūlakapaṇe mūlakapaṇayoḥ mūlakapaṇeṣu

Compound mūlakapaṇa -

Adverb -mūlakapaṇam -mūlakapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria