सुबन्तावली मूलग्रन्थकार

Roma

पुमान्एकद्विबहु
प्रथमामूलग्रन्थकारः मूलग्रन्थकारौ मूलग्रन्थकाराः
सम्बोधनम्मूलग्रन्थकार मूलग्रन्थकारौ मूलग्रन्थकाराः
द्वितीयामूलग्रन्थकारम् मूलग्रन्थकारौ मूलग्रन्थकारान्
तृतीयामूलग्रन्थकारेण मूलग्रन्थकाराभ्याम् मूलग्रन्थकारैः मूलग्रन्थकारेभिः
चतुर्थीमूलग्रन्थकाराय मूलग्रन्थकाराभ्याम् मूलग्रन्थकारेभ्यः
पञ्चमीमूलग्रन्थकारात् मूलग्रन्थकाराभ्याम् मूलग्रन्थकारेभ्यः
षष्ठीमूलग्रन्थकारस्य मूलग्रन्थकारयोः मूलग्रन्थकाराणाम्
सप्तमीमूलग्रन्थकारे मूलग्रन्थकारयोः मूलग्रन्थकारेषु

समास मूलग्रन्थकार

अव्यय ॰मूलग्रन्थकारम् ॰मूलग्रन्थकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria