सुबन्तावली मूलबर्हणी

Roma

स्त्रीएकद्विबहु
प्रथमामूलबर्हणी मूलबर्हण्यौ मूलबर्हण्यः
सम्बोधनम्मूलबर्हणि मूलबर्हण्यौ मूलबर्हण्यः
द्वितीयामूलबर्हणीम् मूलबर्हण्यौ मूलबर्हणीः
तृतीयामूलबर्हण्या मूलबर्हणीभ्याम् मूलबर्हणीभिः
चतुर्थीमूलबर्हण्यै मूलबर्हणीभ्याम् मूलबर्हणीभ्यः
पञ्चमीमूलबर्हण्याः मूलबर्हणीभ्याम् मूलबर्हणीभ्यः
षष्ठीमूलबर्हण्याः मूलबर्हण्योः मूलबर्हणीनाम्
सप्तमीमूलबर्हण्याम् मूलबर्हण्योः मूलबर्हणीषु

समास मूलबर्हणि मूलबर्हणी

अव्यय ॰मूलबर्हणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria